Sanskrit tools

Sanskrit declension


Declension of सर्वलक्षणलक्षित sarvalakṣaṇalakṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलक्षणलक्षितः sarvalakṣaṇalakṣitaḥ
सर्वलक्षणलक्षितौ sarvalakṣaṇalakṣitau
सर्वलक्षणलक्षिताः sarvalakṣaṇalakṣitāḥ
Vocative सर्वलक्षणलक्षित sarvalakṣaṇalakṣita
सर्वलक्षणलक्षितौ sarvalakṣaṇalakṣitau
सर्वलक्षणलक्षिताः sarvalakṣaṇalakṣitāḥ
Accusative सर्वलक्षणलक्षितम् sarvalakṣaṇalakṣitam
सर्वलक्षणलक्षितौ sarvalakṣaṇalakṣitau
सर्वलक्षणलक्षितान् sarvalakṣaṇalakṣitān
Instrumental सर्वलक्षणलक्षितेन sarvalakṣaṇalakṣitena
सर्वलक्षणलक्षिताभ्याम् sarvalakṣaṇalakṣitābhyām
सर्वलक्षणलक्षितैः sarvalakṣaṇalakṣitaiḥ
Dative सर्वलक्षणलक्षिताय sarvalakṣaṇalakṣitāya
सर्वलक्षणलक्षिताभ्याम् sarvalakṣaṇalakṣitābhyām
सर्वलक्षणलक्षितेभ्यः sarvalakṣaṇalakṣitebhyaḥ
Ablative सर्वलक्षणलक्षितात् sarvalakṣaṇalakṣitāt
सर्वलक्षणलक्षिताभ्याम् sarvalakṣaṇalakṣitābhyām
सर्वलक्षणलक्षितेभ्यः sarvalakṣaṇalakṣitebhyaḥ
Genitive सर्वलक्षणलक्षितस्य sarvalakṣaṇalakṣitasya
सर्वलक्षणलक्षितयोः sarvalakṣaṇalakṣitayoḥ
सर्वलक्षणलक्षितानाम् sarvalakṣaṇalakṣitānām
Locative सर्वलक्षणलक्षिते sarvalakṣaṇalakṣite
सर्वलक्षणलक्षितयोः sarvalakṣaṇalakṣitayoḥ
सर्वलक्षणलक्षितेषु sarvalakṣaṇalakṣiteṣu