Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलक्षणलक्षित sarvalakṣaṇalakṣita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलक्षणलक्षितः sarvalakṣaṇalakṣitaḥ
सर्वलक्षणलक्षितौ sarvalakṣaṇalakṣitau
सर्वलक्षणलक्षिताः sarvalakṣaṇalakṣitāḥ
Vocativo सर्वलक्षणलक्षित sarvalakṣaṇalakṣita
सर्वलक्षणलक्षितौ sarvalakṣaṇalakṣitau
सर्वलक्षणलक्षिताः sarvalakṣaṇalakṣitāḥ
Acusativo सर्वलक्षणलक्षितम् sarvalakṣaṇalakṣitam
सर्वलक्षणलक्षितौ sarvalakṣaṇalakṣitau
सर्वलक्षणलक्षितान् sarvalakṣaṇalakṣitān
Instrumental सर्वलक्षणलक्षितेन sarvalakṣaṇalakṣitena
सर्वलक्षणलक्षिताभ्याम् sarvalakṣaṇalakṣitābhyām
सर्वलक्षणलक्षितैः sarvalakṣaṇalakṣitaiḥ
Dativo सर्वलक्षणलक्षिताय sarvalakṣaṇalakṣitāya
सर्वलक्षणलक्षिताभ्याम् sarvalakṣaṇalakṣitābhyām
सर्वलक्षणलक्षितेभ्यः sarvalakṣaṇalakṣitebhyaḥ
Ablativo सर्वलक्षणलक्षितात् sarvalakṣaṇalakṣitāt
सर्वलक्षणलक्षिताभ्याम् sarvalakṣaṇalakṣitābhyām
सर्वलक्षणलक्षितेभ्यः sarvalakṣaṇalakṣitebhyaḥ
Genitivo सर्वलक्षणलक्षितस्य sarvalakṣaṇalakṣitasya
सर्वलक्षणलक्षितयोः sarvalakṣaṇalakṣitayoḥ
सर्वलक्षणलक्षितानाम् sarvalakṣaṇalakṣitānām
Locativo सर्वलक्षणलक्षिते sarvalakṣaṇalakṣite
सर्वलक्षणलक्षितयोः sarvalakṣaṇalakṣitayoḥ
सर्वलक्षणलक्षितेषु sarvalakṣaṇalakṣiteṣu