| Singular | Dual | Plural |
Nominativo |
सर्वलक्षणलक्षितः
sarvalakṣaṇalakṣitaḥ
|
सर्वलक्षणलक्षितौ
sarvalakṣaṇalakṣitau
|
सर्वलक्षणलक्षिताः
sarvalakṣaṇalakṣitāḥ
|
Vocativo |
सर्वलक्षणलक्षित
sarvalakṣaṇalakṣita
|
सर्वलक्षणलक्षितौ
sarvalakṣaṇalakṣitau
|
सर्वलक्षणलक्षिताः
sarvalakṣaṇalakṣitāḥ
|
Acusativo |
सर्वलक्षणलक्षितम्
sarvalakṣaṇalakṣitam
|
सर्वलक्षणलक्षितौ
sarvalakṣaṇalakṣitau
|
सर्वलक्षणलक्षितान्
sarvalakṣaṇalakṣitān
|
Instrumental |
सर्वलक्षणलक्षितेन
sarvalakṣaṇalakṣitena
|
सर्वलक्षणलक्षिताभ्याम्
sarvalakṣaṇalakṣitābhyām
|
सर्वलक्षणलक्षितैः
sarvalakṣaṇalakṣitaiḥ
|
Dativo |
सर्वलक्षणलक्षिताय
sarvalakṣaṇalakṣitāya
|
सर्वलक्षणलक्षिताभ्याम्
sarvalakṣaṇalakṣitābhyām
|
सर्वलक्षणलक्षितेभ्यः
sarvalakṣaṇalakṣitebhyaḥ
|
Ablativo |
सर्वलक्षणलक्षितात्
sarvalakṣaṇalakṣitāt
|
सर्वलक्षणलक्षिताभ्याम्
sarvalakṣaṇalakṣitābhyām
|
सर्वलक्षणलक्षितेभ्यः
sarvalakṣaṇalakṣitebhyaḥ
|
Genitivo |
सर्वलक्षणलक्षितस्य
sarvalakṣaṇalakṣitasya
|
सर्वलक्षणलक्षितयोः
sarvalakṣaṇalakṣitayoḥ
|
सर्वलक्षणलक्षितानाम्
sarvalakṣaṇalakṣitānām
|
Locativo |
सर्वलक्षणलक्षिते
sarvalakṣaṇalakṣite
|
सर्वलक्षणलक्षितयोः
sarvalakṣaṇalakṣitayoḥ
|
सर्वलक्षणलक्षितेषु
sarvalakṣaṇalakṣiteṣu
|