Sanskrit tools

Sanskrit declension


Declension of सर्वलघु sarvalaghu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलघुः sarvalaghuḥ
सर्वलघू sarvalaghū
सर्वलघवः sarvalaghavaḥ
Vocative सर्वलघो sarvalagho
सर्वलघू sarvalaghū
सर्वलघवः sarvalaghavaḥ
Accusative सर्वलघुम् sarvalaghum
सर्वलघू sarvalaghū
सर्वलघूः sarvalaghūḥ
Instrumental सर्वलघ्वा sarvalaghvā
सर्वलघुभ्याम् sarvalaghubhyām
सर्वलघुभिः sarvalaghubhiḥ
Dative सर्वलघवे sarvalaghave
सर्वलघ्वै sarvalaghvai
सर्वलघुभ्याम् sarvalaghubhyām
सर्वलघुभ्यः sarvalaghubhyaḥ
Ablative सर्वलघोः sarvalaghoḥ
सर्वलघ्वाः sarvalaghvāḥ
सर्वलघुभ्याम् sarvalaghubhyām
सर्वलघुभ्यः sarvalaghubhyaḥ
Genitive सर्वलघोः sarvalaghoḥ
सर्वलघ्वाः sarvalaghvāḥ
सर्वलघ्वोः sarvalaghvoḥ
सर्वलघूनाम् sarvalaghūnām
Locative सर्वलघौ sarvalaghau
सर्वलघ्वाम् sarvalaghvām
सर्वलघ्वोः sarvalaghvoḥ
सर्वलघुषु sarvalaghuṣu