Singular | Dual | Plural | |
Nominativo |
सर्वलघुः
sarvalaghuḥ |
सर्वलघू
sarvalaghū |
सर्वलघवः
sarvalaghavaḥ |
Vocativo |
सर्वलघो
sarvalagho |
सर्वलघू
sarvalaghū |
सर्वलघवः
sarvalaghavaḥ |
Acusativo |
सर्वलघुम्
sarvalaghum |
सर्वलघू
sarvalaghū |
सर्वलघूः
sarvalaghūḥ |
Instrumental |
सर्वलघ्वा
sarvalaghvā |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभिः
sarvalaghubhiḥ |
Dativo |
सर्वलघवे
sarvalaghave सर्वलघ्वै sarvalaghvai |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभ्यः
sarvalaghubhyaḥ |
Ablativo |
सर्वलघोः
sarvalaghoḥ सर्वलघ्वाः sarvalaghvāḥ |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभ्यः
sarvalaghubhyaḥ |
Genitivo |
सर्वलघोः
sarvalaghoḥ सर्वलघ्वाः sarvalaghvāḥ |
सर्वलघ्वोः
sarvalaghvoḥ |
सर्वलघूनाम्
sarvalaghūnām |
Locativo |
सर्वलघौ
sarvalaghau सर्वलघ्वाम् sarvalaghvām |
सर्वलघ्वोः
sarvalaghvoḥ |
सर्वलघुषु
sarvalaghuṣu |