Singular | Dual | Plural | |
Nominative |
सर्वलघु
sarvalaghu |
सर्वलघुनी
sarvalaghunī |
सर्वलघूनि
sarvalaghūni |
Vocative |
सर्वलघो
sarvalagho सर्वलघु sarvalaghu |
सर्वलघुनी
sarvalaghunī |
सर्वलघूनि
sarvalaghūni |
Accusative |
सर्वलघु
sarvalaghu |
सर्वलघुनी
sarvalaghunī |
सर्वलघूनि
sarvalaghūni |
Instrumental |
सर्वलघुना
sarvalaghunā |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभिः
sarvalaghubhiḥ |
Dative |
सर्वलघुने
sarvalaghune |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभ्यः
sarvalaghubhyaḥ |
Ablative |
सर्वलघुनः
sarvalaghunaḥ |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभ्यः
sarvalaghubhyaḥ |
Genitive |
सर्वलघुनः
sarvalaghunaḥ |
सर्वलघुनोः
sarvalaghunoḥ |
सर्वलघूनाम्
sarvalaghūnām |
Locative |
सर्वलघुनि
sarvalaghuni |
सर्वलघुनोः
sarvalaghunoḥ |
सर्वलघुषु
sarvalaghuṣu |