Sanskrit tools

Sanskrit declension


Declension of सर्वलघु sarvalaghu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलघु sarvalaghu
सर्वलघुनी sarvalaghunī
सर्वलघूनि sarvalaghūni
Vocative सर्वलघो sarvalagho
सर्वलघु sarvalaghu
सर्वलघुनी sarvalaghunī
सर्वलघूनि sarvalaghūni
Accusative सर्वलघु sarvalaghu
सर्वलघुनी sarvalaghunī
सर्वलघूनि sarvalaghūni
Instrumental सर्वलघुना sarvalaghunā
सर्वलघुभ्याम् sarvalaghubhyām
सर्वलघुभिः sarvalaghubhiḥ
Dative सर्वलघुने sarvalaghune
सर्वलघुभ्याम् sarvalaghubhyām
सर्वलघुभ्यः sarvalaghubhyaḥ
Ablative सर्वलघुनः sarvalaghunaḥ
सर्वलघुभ्याम् sarvalaghubhyām
सर्वलघुभ्यः sarvalaghubhyaḥ
Genitive सर्वलघुनः sarvalaghunaḥ
सर्वलघुनोः sarvalaghunoḥ
सर्वलघूनाम् sarvalaghūnām
Locative सर्वलघुनि sarvalaghuni
सर्वलघुनोः sarvalaghunoḥ
सर्वलघुषु sarvalaghuṣu