Singular | Dual | Plural | |
Nominativo |
सर्वलघु
sarvalaghu |
सर्वलघुनी
sarvalaghunī |
सर्वलघूनि
sarvalaghūni |
Vocativo |
सर्वलघो
sarvalagho सर्वलघु sarvalaghu |
सर्वलघुनी
sarvalaghunī |
सर्वलघूनि
sarvalaghūni |
Acusativo |
सर्वलघु
sarvalaghu |
सर्वलघुनी
sarvalaghunī |
सर्वलघूनि
sarvalaghūni |
Instrumental |
सर्वलघुना
sarvalaghunā |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभिः
sarvalaghubhiḥ |
Dativo |
सर्वलघुने
sarvalaghune |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभ्यः
sarvalaghubhyaḥ |
Ablativo |
सर्वलघुनः
sarvalaghunaḥ |
सर्वलघुभ्याम्
sarvalaghubhyām |
सर्वलघुभ्यः
sarvalaghubhyaḥ |
Genitivo |
सर्वलघुनः
sarvalaghunaḥ |
सर्वलघुनोः
sarvalaghunoḥ |
सर्वलघूनाम्
sarvalaghūnām |
Locativo |
सर्वलघुनि
sarvalaghuni |
सर्वलघुनोः
sarvalaghunoḥ |
सर्वलघुषु
sarvalaghuṣu |