| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गः
sarvaliṅgaḥ
|
सर्वलिङ्गौ
sarvaliṅgau
|
सर्वलिङ्गाः
sarvaliṅgāḥ
|
Vocative |
सर्वलिङ्ग
sarvaliṅga
|
सर्वलिङ्गौ
sarvaliṅgau
|
सर्वलिङ्गाः
sarvaliṅgāḥ
|
Accusative |
सर्वलिङ्गम्
sarvaliṅgam
|
सर्वलिङ्गौ
sarvaliṅgau
|
सर्वलिङ्गान्
sarvaliṅgān
|
Instrumental |
सर्वलिङ्गेन
sarvaliṅgena
|
सर्वलिङ्गाभ्याम्
sarvaliṅgābhyām
|
सर्वलिङ्गैः
sarvaliṅgaiḥ
|
Dative |
सर्वलिङ्गाय
sarvaliṅgāya
|
सर्वलिङ्गाभ्याम्
sarvaliṅgābhyām
|
सर्वलिङ्गेभ्यः
sarvaliṅgebhyaḥ
|
Ablative |
सर्वलिङ्गात्
sarvaliṅgāt
|
सर्वलिङ्गाभ्याम्
sarvaliṅgābhyām
|
सर्वलिङ्गेभ्यः
sarvaliṅgebhyaḥ
|
Genitive |
सर्वलिङ्गस्य
sarvaliṅgasya
|
सर्वलिङ्गयोः
sarvaliṅgayoḥ
|
सर्वलिङ्गानाम्
sarvaliṅgānām
|
Locative |
सर्वलिङ्गे
sarvaliṅge
|
सर्वलिङ्गयोः
sarvaliṅgayoḥ
|
सर्वलिङ्गेषु
sarvaliṅgeṣu
|