Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्ग sarvaliṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलिङ्गः sarvaliṅgaḥ
सर्वलिङ्गौ sarvaliṅgau
सर्वलिङ्गाः sarvaliṅgāḥ
Vocative सर्वलिङ्ग sarvaliṅga
सर्वलिङ्गौ sarvaliṅgau
सर्वलिङ्गाः sarvaliṅgāḥ
Accusative सर्वलिङ्गम् sarvaliṅgam
सर्वलिङ्गौ sarvaliṅgau
सर्वलिङ्गान् sarvaliṅgān
Instrumental सर्वलिङ्गेन sarvaliṅgena
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गैः sarvaliṅgaiḥ
Dative सर्वलिङ्गाय sarvaliṅgāya
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गेभ्यः sarvaliṅgebhyaḥ
Ablative सर्वलिङ्गात् sarvaliṅgāt
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गेभ्यः sarvaliṅgebhyaḥ
Genitive सर्वलिङ्गस्य sarvaliṅgasya
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गानाम् sarvaliṅgānām
Locative सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गेषु sarvaliṅgeṣu