Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलिङ्ग sarvaliṅga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलिङ्गः sarvaliṅgaḥ
सर्वलिङ्गौ sarvaliṅgau
सर्वलिङ्गाः sarvaliṅgāḥ
Vocativo सर्वलिङ्ग sarvaliṅga
सर्वलिङ्गौ sarvaliṅgau
सर्वलिङ्गाः sarvaliṅgāḥ
Acusativo सर्वलिङ्गम् sarvaliṅgam
सर्वलिङ्गौ sarvaliṅgau
सर्वलिङ्गान् sarvaliṅgān
Instrumental सर्वलिङ्गेन sarvaliṅgena
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गैः sarvaliṅgaiḥ
Dativo सर्वलिङ्गाय sarvaliṅgāya
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गेभ्यः sarvaliṅgebhyaḥ
Ablativo सर्वलिङ्गात् sarvaliṅgāt
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गेभ्यः sarvaliṅgebhyaḥ
Genitivo सर्वलिङ्गस्य sarvaliṅgasya
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गानाम् sarvaliṅgānām
Locativo सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गेषु sarvaliṅgeṣu