| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गा
sarvaliṅgā
|
सर्वलिङ्गे
sarvaliṅge
|
सर्वलिङ्गाः
sarvaliṅgāḥ
|
Vocative |
सर्वलिङ्गे
sarvaliṅge
|
सर्वलिङ्गे
sarvaliṅge
|
सर्वलिङ्गाः
sarvaliṅgāḥ
|
Accusative |
सर्वलिङ्गाम्
sarvaliṅgām
|
सर्वलिङ्गे
sarvaliṅge
|
सर्वलिङ्गाः
sarvaliṅgāḥ
|
Instrumental |
सर्वलिङ्गया
sarvaliṅgayā
|
सर्वलिङ्गाभ्याम्
sarvaliṅgābhyām
|
सर्वलिङ्गाभिः
sarvaliṅgābhiḥ
|
Dative |
सर्वलिङ्गायै
sarvaliṅgāyai
|
सर्वलिङ्गाभ्याम्
sarvaliṅgābhyām
|
सर्वलिङ्गाभ्यः
sarvaliṅgābhyaḥ
|
Ablative |
सर्वलिङ्गायाः
sarvaliṅgāyāḥ
|
सर्वलिङ्गाभ्याम्
sarvaliṅgābhyām
|
सर्वलिङ्गाभ्यः
sarvaliṅgābhyaḥ
|
Genitive |
सर्वलिङ्गायाः
sarvaliṅgāyāḥ
|
सर्वलिङ्गयोः
sarvaliṅgayoḥ
|
सर्वलिङ्गानाम्
sarvaliṅgānām
|
Locative |
सर्वलिङ्गायाम्
sarvaliṅgāyām
|
सर्वलिङ्गयोः
sarvaliṅgayoḥ
|
सर्वलिङ्गासु
sarvaliṅgāsu
|