Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्गा sarvaliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलिङ्गा sarvaliṅgā
सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गाः sarvaliṅgāḥ
Vocative सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गाः sarvaliṅgāḥ
Accusative सर्वलिङ्गाम् sarvaliṅgām
सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गाः sarvaliṅgāḥ
Instrumental सर्वलिङ्गया sarvaliṅgayā
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गाभिः sarvaliṅgābhiḥ
Dative सर्वलिङ्गायै sarvaliṅgāyai
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गाभ्यः sarvaliṅgābhyaḥ
Ablative सर्वलिङ्गायाः sarvaliṅgāyāḥ
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गाभ्यः sarvaliṅgābhyaḥ
Genitive सर्वलिङ्गायाः sarvaliṅgāyāḥ
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गानाम् sarvaliṅgānām
Locative सर्वलिङ्गायाम् sarvaliṅgāyām
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गासु sarvaliṅgāsu