Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलिङ्गा sarvaliṅgā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलिङ्गा sarvaliṅgā
सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गाः sarvaliṅgāḥ
Vocativo सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गाः sarvaliṅgāḥ
Acusativo सर्वलिङ्गाम् sarvaliṅgām
सर्वलिङ्गे sarvaliṅge
सर्वलिङ्गाः sarvaliṅgāḥ
Instrumental सर्वलिङ्गया sarvaliṅgayā
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गाभिः sarvaliṅgābhiḥ
Dativo सर्वलिङ्गायै sarvaliṅgāyai
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गाभ्यः sarvaliṅgābhyaḥ
Ablativo सर्वलिङ्गायाः sarvaliṅgāyāḥ
सर्वलिङ्गाभ्याम् sarvaliṅgābhyām
सर्वलिङ्गाभ्यः sarvaliṅgābhyaḥ
Genitivo सर्वलिङ्गायाः sarvaliṅgāyāḥ
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गानाम् sarvaliṅgānām
Locativo सर्वलिङ्गायाम् sarvaliṅgāyām
सर्वलिङ्गयोः sarvaliṅgayoḥ
सर्वलिङ्गासु sarvaliṅgāsu