| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गसंन्यासः
sarvaliṅgasaṁnyāsaḥ
|
सर्वलिङ्गसंन्यासौ
sarvaliṅgasaṁnyāsau
|
सर्वलिङ्गसंन्यासाः
sarvaliṅgasaṁnyāsāḥ
|
Vocative |
सर्वलिङ्गसंन्यास
sarvaliṅgasaṁnyāsa
|
सर्वलिङ्गसंन्यासौ
sarvaliṅgasaṁnyāsau
|
सर्वलिङ्गसंन्यासाः
sarvaliṅgasaṁnyāsāḥ
|
Accusative |
सर्वलिङ्गसंन्यासम्
sarvaliṅgasaṁnyāsam
|
सर्वलिङ्गसंन्यासौ
sarvaliṅgasaṁnyāsau
|
सर्वलिङ्गसंन्यासान्
sarvaliṅgasaṁnyāsān
|
Instrumental |
सर्वलिङ्गसंन्यासेन
sarvaliṅgasaṁnyāsena
|
सर्वलिङ्गसंन्यासाभ्याम्
sarvaliṅgasaṁnyāsābhyām
|
सर्वलिङ्गसंन्यासैः
sarvaliṅgasaṁnyāsaiḥ
|
Dative |
सर्वलिङ्गसंन्यासाय
sarvaliṅgasaṁnyāsāya
|
सर्वलिङ्गसंन्यासाभ्याम्
sarvaliṅgasaṁnyāsābhyām
|
सर्वलिङ्गसंन्यासेभ्यः
sarvaliṅgasaṁnyāsebhyaḥ
|
Ablative |
सर्वलिङ्गसंन्यासात्
sarvaliṅgasaṁnyāsāt
|
सर्वलिङ्गसंन्यासाभ्याम्
sarvaliṅgasaṁnyāsābhyām
|
सर्वलिङ्गसंन्यासेभ्यः
sarvaliṅgasaṁnyāsebhyaḥ
|
Genitive |
सर्वलिङ्गसंन्यासस्य
sarvaliṅgasaṁnyāsasya
|
सर्वलिङ्गसंन्यासयोः
sarvaliṅgasaṁnyāsayoḥ
|
सर्वलिङ्गसंन्यासानाम्
sarvaliṅgasaṁnyāsānām
|
Locative |
सर्वलिङ्गसंन्यासे
sarvaliṅgasaṁnyāse
|
सर्वलिङ्गसंन्यासयोः
sarvaliṅgasaṁnyāsayoḥ
|
सर्वलिङ्गसंन्यासेषु
sarvaliṅgasaṁnyāseṣu
|