Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलिङ्गसंन्यास sarvaliṅgasaṁnyāsa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलिङ्गसंन्यासः sarvaliṅgasaṁnyāsaḥ
सर्वलिङ्गसंन्यासौ sarvaliṅgasaṁnyāsau
सर्वलिङ्गसंन्यासाः sarvaliṅgasaṁnyāsāḥ
Vocativo सर्वलिङ्गसंन्यास sarvaliṅgasaṁnyāsa
सर्वलिङ्गसंन्यासौ sarvaliṅgasaṁnyāsau
सर्वलिङ्गसंन्यासाः sarvaliṅgasaṁnyāsāḥ
Acusativo सर्वलिङ्गसंन्यासम् sarvaliṅgasaṁnyāsam
सर्वलिङ्गसंन्यासौ sarvaliṅgasaṁnyāsau
सर्वलिङ्गसंन्यासान् sarvaliṅgasaṁnyāsān
Instrumental सर्वलिङ्गसंन्यासेन sarvaliṅgasaṁnyāsena
सर्वलिङ्गसंन्यासाभ्याम् sarvaliṅgasaṁnyāsābhyām
सर्वलिङ्गसंन्यासैः sarvaliṅgasaṁnyāsaiḥ
Dativo सर्वलिङ्गसंन्यासाय sarvaliṅgasaṁnyāsāya
सर्वलिङ्गसंन्यासाभ्याम् sarvaliṅgasaṁnyāsābhyām
सर्वलिङ्गसंन्यासेभ्यः sarvaliṅgasaṁnyāsebhyaḥ
Ablativo सर्वलिङ्गसंन्यासात् sarvaliṅgasaṁnyāsāt
सर्वलिङ्गसंन्यासाभ्याम् sarvaliṅgasaṁnyāsābhyām
सर्वलिङ्गसंन्यासेभ्यः sarvaliṅgasaṁnyāsebhyaḥ
Genitivo सर्वलिङ्गसंन्यासस्य sarvaliṅgasaṁnyāsasya
सर्वलिङ्गसंन्यासयोः sarvaliṅgasaṁnyāsayoḥ
सर्वलिङ्गसंन्यासानाम् sarvaliṅgasaṁnyāsānām
Locativo सर्वलिङ्गसंन्यासे sarvaliṅgasaṁnyāse
सर्वलिङ्गसंन्यासयोः sarvaliṅgasaṁnyāsayoḥ
सर्वलिङ्गसंन्यासेषु sarvaliṅgasaṁnyāseṣu