Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्गसाधनी sarvaliṅgasādhanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वलिङ्गसाधनी sarvaliṅgasādhanī
सर्वलिङ्गसाधन्यौ sarvaliṅgasādhanyau
सर्वलिङ्गसाधन्यः sarvaliṅgasādhanyaḥ
Vocative सर्वलिङ्गसाधनि sarvaliṅgasādhani
सर्वलिङ्गसाधन्यौ sarvaliṅgasādhanyau
सर्वलिङ्गसाधन्यः sarvaliṅgasādhanyaḥ
Accusative सर्वलिङ्गसाधनीम् sarvaliṅgasādhanīm
सर्वलिङ्गसाधन्यौ sarvaliṅgasādhanyau
सर्वलिङ्गसाधनीः sarvaliṅgasādhanīḥ
Instrumental सर्वलिङ्गसाधन्या sarvaliṅgasādhanyā
सर्वलिङ्गसाधनीभ्याम् sarvaliṅgasādhanībhyām
सर्वलिङ्गसाधनीभिः sarvaliṅgasādhanībhiḥ
Dative सर्वलिङ्गसाधन्यै sarvaliṅgasādhanyai
सर्वलिङ्गसाधनीभ्याम् sarvaliṅgasādhanībhyām
सर्वलिङ्गसाधनीभ्यः sarvaliṅgasādhanībhyaḥ
Ablative सर्वलिङ्गसाधन्याः sarvaliṅgasādhanyāḥ
सर्वलिङ्गसाधनीभ्याम् sarvaliṅgasādhanībhyām
सर्वलिङ्गसाधनीभ्यः sarvaliṅgasādhanībhyaḥ
Genitive सर्वलिङ्गसाधन्याः sarvaliṅgasādhanyāḥ
सर्वलिङ्गसाधन्योः sarvaliṅgasādhanyoḥ
सर्वलिङ्गसाधनीनाम् sarvaliṅgasādhanīnām
Locative सर्वलिङ्गसाधन्याम् sarvaliṅgasādhanyām
सर्वलिङ्गसाधन्योः sarvaliṅgasādhanyoḥ
सर्वलिङ्गसाधनीषु sarvaliṅgasādhanīṣu