| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गसाधनी
sarvaliṅgasādhanī
|
सर्वलिङ्गसाधन्यौ
sarvaliṅgasādhanyau
|
सर्वलिङ्गसाधन्यः
sarvaliṅgasādhanyaḥ
|
Vocative |
सर्वलिङ्गसाधनि
sarvaliṅgasādhani
|
सर्वलिङ्गसाधन्यौ
sarvaliṅgasādhanyau
|
सर्वलिङ्गसाधन्यः
sarvaliṅgasādhanyaḥ
|
Accusative |
सर्वलिङ्गसाधनीम्
sarvaliṅgasādhanīm
|
सर्वलिङ्गसाधन्यौ
sarvaliṅgasādhanyau
|
सर्वलिङ्गसाधनीः
sarvaliṅgasādhanīḥ
|
Instrumental |
सर्वलिङ्गसाधन्या
sarvaliṅgasādhanyā
|
सर्वलिङ्गसाधनीभ्याम्
sarvaliṅgasādhanībhyām
|
सर्वलिङ्गसाधनीभिः
sarvaliṅgasādhanībhiḥ
|
Dative |
सर्वलिङ्गसाधन्यै
sarvaliṅgasādhanyai
|
सर्वलिङ्गसाधनीभ्याम्
sarvaliṅgasādhanībhyām
|
सर्वलिङ्गसाधनीभ्यः
sarvaliṅgasādhanībhyaḥ
|
Ablative |
सर्वलिङ्गसाधन्याः
sarvaliṅgasādhanyāḥ
|
सर्वलिङ्गसाधनीभ्याम्
sarvaliṅgasādhanībhyām
|
सर्वलिङ्गसाधनीभ्यः
sarvaliṅgasādhanībhyaḥ
|
Genitive |
सर्वलिङ्गसाधन्याः
sarvaliṅgasādhanyāḥ
|
सर्वलिङ्गसाधन्योः
sarvaliṅgasādhanyoḥ
|
सर्वलिङ्गसाधनीनाम्
sarvaliṅgasādhanīnām
|
Locative |
सर्वलिङ्गसाधन्याम्
sarvaliṅgasādhanyām
|
सर्वलिङ्गसाधन्योः
sarvaliṅgasādhanyoḥ
|
सर्वलिङ्गसाधनीषु
sarvaliṅgasādhanīṣu
|