| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गाध्यायः
sarvaliṅgādhyāyaḥ
|
सर्वलिङ्गाध्यायौ
sarvaliṅgādhyāyau
|
सर्वलिङ्गाध्यायाः
sarvaliṅgādhyāyāḥ
|
Vocative |
सर्वलिङ्गाध्याय
sarvaliṅgādhyāya
|
सर्वलिङ्गाध्यायौ
sarvaliṅgādhyāyau
|
सर्वलिङ्गाध्यायाः
sarvaliṅgādhyāyāḥ
|
Accusative |
सर्वलिङ्गाध्यायम्
sarvaliṅgādhyāyam
|
सर्वलिङ्गाध्यायौ
sarvaliṅgādhyāyau
|
सर्वलिङ्गाध्यायान्
sarvaliṅgādhyāyān
|
Instrumental |
सर्वलिङ्गाध्यायेन
sarvaliṅgādhyāyena
|
सर्वलिङ्गाध्यायाभ्याम्
sarvaliṅgādhyāyābhyām
|
सर्वलिङ्गाध्यायैः
sarvaliṅgādhyāyaiḥ
|
Dative |
सर्वलिङ्गाध्यायाय
sarvaliṅgādhyāyāya
|
सर्वलिङ्गाध्यायाभ्याम्
sarvaliṅgādhyāyābhyām
|
सर्वलिङ्गाध्यायेभ्यः
sarvaliṅgādhyāyebhyaḥ
|
Ablative |
सर्वलिङ्गाध्यायात्
sarvaliṅgādhyāyāt
|
सर्वलिङ्गाध्यायाभ्याम्
sarvaliṅgādhyāyābhyām
|
सर्वलिङ्गाध्यायेभ्यः
sarvaliṅgādhyāyebhyaḥ
|
Genitive |
सर्वलिङ्गाध्यायस्य
sarvaliṅgādhyāyasya
|
सर्वलिङ्गाध्याययोः
sarvaliṅgādhyāyayoḥ
|
सर्वलिङ्गाध्यायानाम्
sarvaliṅgādhyāyānām
|
Locative |
सर्वलिङ्गाध्याये
sarvaliṅgādhyāye
|
सर्वलिङ्गाध्याययोः
sarvaliṅgādhyāyayoḥ
|
सर्वलिङ्गाध्यायेषु
sarvaliṅgādhyāyeṣu
|