Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलिङ्गाध्याय sarvaliṅgādhyāya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलिङ्गाध्यायः sarvaliṅgādhyāyaḥ
सर्वलिङ्गाध्यायौ sarvaliṅgādhyāyau
सर्वलिङ्गाध्यायाः sarvaliṅgādhyāyāḥ
Vocativo सर्वलिङ्गाध्याय sarvaliṅgādhyāya
सर्वलिङ्गाध्यायौ sarvaliṅgādhyāyau
सर्वलिङ्गाध्यायाः sarvaliṅgādhyāyāḥ
Acusativo सर्वलिङ्गाध्यायम् sarvaliṅgādhyāyam
सर्वलिङ्गाध्यायौ sarvaliṅgādhyāyau
सर्वलिङ्गाध्यायान् sarvaliṅgādhyāyān
Instrumental सर्वलिङ्गाध्यायेन sarvaliṅgādhyāyena
सर्वलिङ्गाध्यायाभ्याम् sarvaliṅgādhyāyābhyām
सर्वलिङ्गाध्यायैः sarvaliṅgādhyāyaiḥ
Dativo सर्वलिङ्गाध्यायाय sarvaliṅgādhyāyāya
सर्वलिङ्गाध्यायाभ्याम् sarvaliṅgādhyāyābhyām
सर्वलिङ्गाध्यायेभ्यः sarvaliṅgādhyāyebhyaḥ
Ablativo सर्वलिङ्गाध्यायात् sarvaliṅgādhyāyāt
सर्वलिङ्गाध्यायाभ्याम् sarvaliṅgādhyāyābhyām
सर्वलिङ्गाध्यायेभ्यः sarvaliṅgādhyāyebhyaḥ
Genitivo सर्वलिङ्गाध्यायस्य sarvaliṅgādhyāyasya
सर्वलिङ्गाध्याययोः sarvaliṅgādhyāyayoḥ
सर्वलिङ्गाध्यायानाम् sarvaliṅgādhyāyānām
Locativo सर्वलिङ्गाध्याये sarvaliṅgādhyāye
सर्वलिङ्गाध्याययोः sarvaliṅgādhyāyayoḥ
सर्वलिङ्गाध्यायेषु sarvaliṅgādhyāyeṣu