Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्गिन् sarvaliṅgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वलिङ्गी sarvaliṅgī
सर्वलिङ्गिनौ sarvaliṅginau
सर्वलिङ्गिनः sarvaliṅginaḥ
Vocative सर्वलिङ्गिन् sarvaliṅgin
सर्वलिङ्गिनौ sarvaliṅginau
सर्वलिङ्गिनः sarvaliṅginaḥ
Accusative सर्वलिङ्गिनम् sarvaliṅginam
सर्वलिङ्गिनौ sarvaliṅginau
सर्वलिङ्गिनः sarvaliṅginaḥ
Instrumental सर्वलिङ्गिना sarvaliṅginā
सर्वलिङ्गिभ्याम् sarvaliṅgibhyām
सर्वलिङ्गिभिः sarvaliṅgibhiḥ
Dative सर्वलिङ्गिने sarvaliṅgine
सर्वलिङ्गिभ्याम् sarvaliṅgibhyām
सर्वलिङ्गिभ्यः sarvaliṅgibhyaḥ
Ablative सर्वलिङ्गिनः sarvaliṅginaḥ
सर्वलिङ्गिभ्याम् sarvaliṅgibhyām
सर्वलिङ्गिभ्यः sarvaliṅgibhyaḥ
Genitive सर्वलिङ्गिनः sarvaliṅginaḥ
सर्वलिङ्गिनोः sarvaliṅginoḥ
सर्वलिङ्गिनाम् sarvaliṅginām
Locative सर्वलिङ्गिनि sarvaliṅgini
सर्वलिङ्गिनोः sarvaliṅginoḥ
सर्वलिङ्गिषु sarvaliṅgiṣu