| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गी
sarvaliṅgī
|
सर्वलिङ्गिनौ
sarvaliṅginau
|
सर्वलिङ्गिनः
sarvaliṅginaḥ
|
Vocative |
सर्वलिङ्गिन्
sarvaliṅgin
|
सर्वलिङ्गिनौ
sarvaliṅginau
|
सर्वलिङ्गिनः
sarvaliṅginaḥ
|
Accusative |
सर्वलिङ्गिनम्
sarvaliṅginam
|
सर्वलिङ्गिनौ
sarvaliṅginau
|
सर्वलिङ्गिनः
sarvaliṅginaḥ
|
Instrumental |
सर्वलिङ्गिना
sarvaliṅginā
|
सर्वलिङ्गिभ्याम्
sarvaliṅgibhyām
|
सर्वलिङ्गिभिः
sarvaliṅgibhiḥ
|
Dative |
सर्वलिङ्गिने
sarvaliṅgine
|
सर्वलिङ्गिभ्याम्
sarvaliṅgibhyām
|
सर्वलिङ्गिभ्यः
sarvaliṅgibhyaḥ
|
Ablative |
सर्वलिङ्गिनः
sarvaliṅginaḥ
|
सर्वलिङ्गिभ्याम्
sarvaliṅgibhyām
|
सर्वलिङ्गिभ्यः
sarvaliṅgibhyaḥ
|
Genitive |
सर्वलिङ्गिनः
sarvaliṅginaḥ
|
सर्वलिङ्गिनोः
sarvaliṅginoḥ
|
सर्वलिङ्गिनाम्
sarvaliṅginām
|
Locative |
सर्वलिङ्गिनि
sarvaliṅgini
|
सर्वलिङ्गिनोः
sarvaliṅginoḥ
|
सर्वलिङ्गिषु
sarvaliṅgiṣu
|