Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलिङ्गिन् sarvaliṅgin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo सर्वलिङ्गी sarvaliṅgī
सर्वलिङ्गिनौ sarvaliṅginau
सर्वलिङ्गिनः sarvaliṅginaḥ
Vocativo सर्वलिङ्गिन् sarvaliṅgin
सर्वलिङ्गिनौ sarvaliṅginau
सर्वलिङ्गिनः sarvaliṅginaḥ
Acusativo सर्वलिङ्गिनम् sarvaliṅginam
सर्वलिङ्गिनौ sarvaliṅginau
सर्वलिङ्गिनः sarvaliṅginaḥ
Instrumental सर्वलिङ्गिना sarvaliṅginā
सर्वलिङ्गिभ्याम् sarvaliṅgibhyām
सर्वलिङ्गिभिः sarvaliṅgibhiḥ
Dativo सर्वलिङ्गिने sarvaliṅgine
सर्वलिङ्गिभ्याम् sarvaliṅgibhyām
सर्वलिङ्गिभ्यः sarvaliṅgibhyaḥ
Ablativo सर्वलिङ्गिनः sarvaliṅginaḥ
सर्वलिङ्गिभ्याम् sarvaliṅgibhyām
सर्वलिङ्गिभ्यः sarvaliṅgibhyaḥ
Genitivo सर्वलिङ्गिनः sarvaliṅginaḥ
सर्वलिङ्गिनोः sarvaliṅginoḥ
सर्वलिङ्गिनाम् sarvaliṅginām
Locativo सर्वलिङ्गिनि sarvaliṅgini
सर्वलिङ्गिनोः sarvaliṅginoḥ
सर्वलिङ्गिषु sarvaliṅgiṣu