Sanskrit tools

Sanskrit declension


Declension of सर्वलोकपितामह sarvalokapitāmaha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोकपितामहः sarvalokapitāmahaḥ
सर्वलोकपितामहौ sarvalokapitāmahau
सर्वलोकपितामहाः sarvalokapitāmahāḥ
Vocative सर्वलोकपितामह sarvalokapitāmaha
सर्वलोकपितामहौ sarvalokapitāmahau
सर्वलोकपितामहाः sarvalokapitāmahāḥ
Accusative सर्वलोकपितामहम् sarvalokapitāmaham
सर्वलोकपितामहौ sarvalokapitāmahau
सर्वलोकपितामहान् sarvalokapitāmahān
Instrumental सर्वलोकपितामहेन sarvalokapitāmahena
सर्वलोकपितामहाभ्याम् sarvalokapitāmahābhyām
सर्वलोकपितामहैः sarvalokapitāmahaiḥ
Dative सर्वलोकपितामहाय sarvalokapitāmahāya
सर्वलोकपितामहाभ्याम् sarvalokapitāmahābhyām
सर्वलोकपितामहेभ्यः sarvalokapitāmahebhyaḥ
Ablative सर्वलोकपितामहात् sarvalokapitāmahāt
सर्वलोकपितामहाभ्याम् sarvalokapitāmahābhyām
सर्वलोकपितामहेभ्यः sarvalokapitāmahebhyaḥ
Genitive सर्वलोकपितामहस्य sarvalokapitāmahasya
सर्वलोकपितामहयोः sarvalokapitāmahayoḥ
सर्वलोकपितामहानाम् sarvalokapitāmahānām
Locative सर्वलोकपितामहे sarvalokapitāmahe
सर्वलोकपितामहयोः sarvalokapitāmahayoḥ
सर्वलोकपितामहेषु sarvalokapitāmaheṣu