| Singular | Dual | Plural |
Nominativo |
सर्वलोकपितामहः
sarvalokapitāmahaḥ
|
सर्वलोकपितामहौ
sarvalokapitāmahau
|
सर्वलोकपितामहाः
sarvalokapitāmahāḥ
|
Vocativo |
सर्वलोकपितामह
sarvalokapitāmaha
|
सर्वलोकपितामहौ
sarvalokapitāmahau
|
सर्वलोकपितामहाः
sarvalokapitāmahāḥ
|
Acusativo |
सर्वलोकपितामहम्
sarvalokapitāmaham
|
सर्वलोकपितामहौ
sarvalokapitāmahau
|
सर्वलोकपितामहान्
sarvalokapitāmahān
|
Instrumental |
सर्वलोकपितामहेन
sarvalokapitāmahena
|
सर्वलोकपितामहाभ्याम्
sarvalokapitāmahābhyām
|
सर्वलोकपितामहैः
sarvalokapitāmahaiḥ
|
Dativo |
सर्वलोकपितामहाय
sarvalokapitāmahāya
|
सर्वलोकपितामहाभ्याम्
sarvalokapitāmahābhyām
|
सर्वलोकपितामहेभ्यः
sarvalokapitāmahebhyaḥ
|
Ablativo |
सर्वलोकपितामहात्
sarvalokapitāmahāt
|
सर्वलोकपितामहाभ्याम्
sarvalokapitāmahābhyām
|
सर्वलोकपितामहेभ्यः
sarvalokapitāmahebhyaḥ
|
Genitivo |
सर्वलोकपितामहस्य
sarvalokapitāmahasya
|
सर्वलोकपितामहयोः
sarvalokapitāmahayoḥ
|
सर्वलोकपितामहानाम्
sarvalokapitāmahānām
|
Locativo |
सर्वलोकपितामहे
sarvalokapitāmahe
|
सर्वलोकपितामहयोः
sarvalokapitāmahayoḥ
|
सर्वलोकपितामहेषु
sarvalokapitāmaheṣu
|