Sanskrit tools

Sanskrit declension


Declension of सर्वलोकभयंकर sarvalokabhayaṁkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोकभयंकरः sarvalokabhayaṁkaraḥ
सर्वलोकभयंकरौ sarvalokabhayaṁkarau
सर्वलोकभयंकराः sarvalokabhayaṁkarāḥ
Vocative सर्वलोकभयंकर sarvalokabhayaṁkara
सर्वलोकभयंकरौ sarvalokabhayaṁkarau
सर्वलोकभयंकराः sarvalokabhayaṁkarāḥ
Accusative सर्वलोकभयंकरम् sarvalokabhayaṁkaram
सर्वलोकभयंकरौ sarvalokabhayaṁkarau
सर्वलोकभयंकरान् sarvalokabhayaṁkarān
Instrumental सर्वलोकभयंकरेण sarvalokabhayaṁkareṇa
सर्वलोकभयंकराभ्याम् sarvalokabhayaṁkarābhyām
सर्वलोकभयंकरैः sarvalokabhayaṁkaraiḥ
Dative सर्वलोकभयंकराय sarvalokabhayaṁkarāya
सर्वलोकभयंकराभ्याम् sarvalokabhayaṁkarābhyām
सर्वलोकभयंकरेभ्यः sarvalokabhayaṁkarebhyaḥ
Ablative सर्वलोकभयंकरात् sarvalokabhayaṁkarāt
सर्वलोकभयंकराभ्याम् sarvalokabhayaṁkarābhyām
सर्वलोकभयंकरेभ्यः sarvalokabhayaṁkarebhyaḥ
Genitive सर्वलोकभयंकरस्य sarvalokabhayaṁkarasya
सर्वलोकभयंकरयोः sarvalokabhayaṁkarayoḥ
सर्वलोकभयंकराणाम् sarvalokabhayaṁkarāṇām
Locative सर्वलोकभयंकरे sarvalokabhayaṁkare
सर्वलोकभयंकरयोः sarvalokabhayaṁkarayoḥ
सर्वलोकभयंकरेषु sarvalokabhayaṁkareṣu