| Singular | Dual | Plural |
Nominativo |
सर्वलोकभयंकरः
sarvalokabhayaṁkaraḥ
|
सर्वलोकभयंकरौ
sarvalokabhayaṁkarau
|
सर्वलोकभयंकराः
sarvalokabhayaṁkarāḥ
|
Vocativo |
सर्वलोकभयंकर
sarvalokabhayaṁkara
|
सर्वलोकभयंकरौ
sarvalokabhayaṁkarau
|
सर्वलोकभयंकराः
sarvalokabhayaṁkarāḥ
|
Acusativo |
सर्वलोकभयंकरम्
sarvalokabhayaṁkaram
|
सर्वलोकभयंकरौ
sarvalokabhayaṁkarau
|
सर्वलोकभयंकरान्
sarvalokabhayaṁkarān
|
Instrumental |
सर्वलोकभयंकरेण
sarvalokabhayaṁkareṇa
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकरैः
sarvalokabhayaṁkaraiḥ
|
Dativo |
सर्वलोकभयंकराय
sarvalokabhayaṁkarāya
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकरेभ्यः
sarvalokabhayaṁkarebhyaḥ
|
Ablativo |
सर्वलोकभयंकरात्
sarvalokabhayaṁkarāt
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकरेभ्यः
sarvalokabhayaṁkarebhyaḥ
|
Genitivo |
सर्वलोकभयंकरस्य
sarvalokabhayaṁkarasya
|
सर्वलोकभयंकरयोः
sarvalokabhayaṁkarayoḥ
|
सर्वलोकभयंकराणाम्
sarvalokabhayaṁkarāṇām
|
Locativo |
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकरयोः
sarvalokabhayaṁkarayoḥ
|
सर्वलोकभयंकरेषु
sarvalokabhayaṁkareṣu
|