Sanskrit tools

Sanskrit declension


Declension of सर्वलोकभृत् sarvalokabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वलोकभृत् sarvalokabhṛt
सर्वलोकभृतौ sarvalokabhṛtau
सर्वलोकभृतः sarvalokabhṛtaḥ
Vocative सर्वलोकभृत् sarvalokabhṛt
सर्वलोकभृतौ sarvalokabhṛtau
सर्वलोकभृतः sarvalokabhṛtaḥ
Accusative सर्वलोकभृतम् sarvalokabhṛtam
सर्वलोकभृतौ sarvalokabhṛtau
सर्वलोकभृतः sarvalokabhṛtaḥ
Instrumental सर्वलोकभृता sarvalokabhṛtā
सर्वलोकभृद्भ्याम् sarvalokabhṛdbhyām
सर्वलोकभृद्भिः sarvalokabhṛdbhiḥ
Dative सर्वलोकभृते sarvalokabhṛte
सर्वलोकभृद्भ्याम् sarvalokabhṛdbhyām
सर्वलोकभृद्भ्यः sarvalokabhṛdbhyaḥ
Ablative सर्वलोकभृतः sarvalokabhṛtaḥ
सर्वलोकभृद्भ्याम् sarvalokabhṛdbhyām
सर्वलोकभृद्भ्यः sarvalokabhṛdbhyaḥ
Genitive सर्वलोकभृतः sarvalokabhṛtaḥ
सर्वलोकभृतोः sarvalokabhṛtoḥ
सर्वलोकभृताम् sarvalokabhṛtām
Locative सर्वलोकभृति sarvalokabhṛti
सर्वलोकभृतोः sarvalokabhṛtoḥ
सर्वलोकभृत्सु sarvalokabhṛtsu