| Singular | Dual | Plural |
Nominativo |
सर्वलोकभृत्
sarvalokabhṛt
|
सर्वलोकभृतौ
sarvalokabhṛtau
|
सर्वलोकभृतः
sarvalokabhṛtaḥ
|
Vocativo |
सर्वलोकभृत्
sarvalokabhṛt
|
सर्वलोकभृतौ
sarvalokabhṛtau
|
सर्वलोकभृतः
sarvalokabhṛtaḥ
|
Acusativo |
सर्वलोकभृतम्
sarvalokabhṛtam
|
सर्वलोकभृतौ
sarvalokabhṛtau
|
सर्वलोकभृतः
sarvalokabhṛtaḥ
|
Instrumental |
सर्वलोकभृता
sarvalokabhṛtā
|
सर्वलोकभृद्भ्याम्
sarvalokabhṛdbhyām
|
सर्वलोकभृद्भिः
sarvalokabhṛdbhiḥ
|
Dativo |
सर्वलोकभृते
sarvalokabhṛte
|
सर्वलोकभृद्भ्याम्
sarvalokabhṛdbhyām
|
सर्वलोकभृद्भ्यः
sarvalokabhṛdbhyaḥ
|
Ablativo |
सर्वलोकभृतः
sarvalokabhṛtaḥ
|
सर्वलोकभृद्भ्याम्
sarvalokabhṛdbhyām
|
सर्वलोकभृद्भ्यः
sarvalokabhṛdbhyaḥ
|
Genitivo |
सर्वलोकभृतः
sarvalokabhṛtaḥ
|
सर्वलोकभृतोः
sarvalokabhṛtoḥ
|
सर्वलोकभृताम्
sarvalokabhṛtām
|
Locativo |
सर्वलोकभृति
sarvalokabhṛti
|
सर्वलोकभृतोः
sarvalokabhṛtoḥ
|
सर्वलोकभृत्सु
sarvalokabhṛtsu
|