| Singular | Dual | Plural |
Nominative |
सर्वलोकमयः
sarvalokamayaḥ
|
सर्वलोकमयौ
sarvalokamayau
|
सर्वलोकमयाः
sarvalokamayāḥ
|
Vocative |
सर्वलोकमय
sarvalokamaya
|
सर्वलोकमयौ
sarvalokamayau
|
सर्वलोकमयाः
sarvalokamayāḥ
|
Accusative |
सर्वलोकमयम्
sarvalokamayam
|
सर्वलोकमयौ
sarvalokamayau
|
सर्वलोकमयान्
sarvalokamayān
|
Instrumental |
सर्वलोकमयेन
sarvalokamayena
|
सर्वलोकमयाभ्याम्
sarvalokamayābhyām
|
सर्वलोकमयैः
sarvalokamayaiḥ
|
Dative |
सर्वलोकमयाय
sarvalokamayāya
|
सर्वलोकमयाभ्याम्
sarvalokamayābhyām
|
सर्वलोकमयेभ्यः
sarvalokamayebhyaḥ
|
Ablative |
सर्वलोकमयात्
sarvalokamayāt
|
सर्वलोकमयाभ्याम्
sarvalokamayābhyām
|
सर्वलोकमयेभ्यः
sarvalokamayebhyaḥ
|
Genitive |
सर्वलोकमयस्य
sarvalokamayasya
|
सर्वलोकमययोः
sarvalokamayayoḥ
|
सर्वलोकमयानाम्
sarvalokamayānām
|
Locative |
सर्वलोकमये
sarvalokamaye
|
सर्वलोकमययोः
sarvalokamayayoḥ
|
सर्वलोकमयेषु
sarvalokamayeṣu
|