Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलोकमय sarvalokamaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलोकमयः sarvalokamayaḥ
सर्वलोकमयौ sarvalokamayau
सर्वलोकमयाः sarvalokamayāḥ
Vocativo सर्वलोकमय sarvalokamaya
सर्वलोकमयौ sarvalokamayau
सर्वलोकमयाः sarvalokamayāḥ
Acusativo सर्वलोकमयम् sarvalokamayam
सर्वलोकमयौ sarvalokamayau
सर्वलोकमयान् sarvalokamayān
Instrumental सर्वलोकमयेन sarvalokamayena
सर्वलोकमयाभ्याम् sarvalokamayābhyām
सर्वलोकमयैः sarvalokamayaiḥ
Dativo सर्वलोकमयाय sarvalokamayāya
सर्वलोकमयाभ्याम् sarvalokamayābhyām
सर्वलोकमयेभ्यः sarvalokamayebhyaḥ
Ablativo सर्वलोकमयात् sarvalokamayāt
सर्वलोकमयाभ्याम् sarvalokamayābhyām
सर्वलोकमयेभ्यः sarvalokamayebhyaḥ
Genitivo सर्वलोकमयस्य sarvalokamayasya
सर्वलोकमययोः sarvalokamayayoḥ
सर्वलोकमयानाम् sarvalokamayānām
Locativo सर्वलोकमये sarvalokamaye
सर्वलोकमययोः sarvalokamayayoḥ
सर्वलोकमयेषु sarvalokamayeṣu