Sanskrit tools

Sanskrit declension


Declension of सर्वलोकमय sarvalokamaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोकमयम् sarvalokamayam
सर्वलोकमये sarvalokamaye
सर्वलोकमयानि sarvalokamayāni
Vocative सर्वलोकमय sarvalokamaya
सर्वलोकमये sarvalokamaye
सर्वलोकमयानि sarvalokamayāni
Accusative सर्वलोकमयम् sarvalokamayam
सर्वलोकमये sarvalokamaye
सर्वलोकमयानि sarvalokamayāni
Instrumental सर्वलोकमयेन sarvalokamayena
सर्वलोकमयाभ्याम् sarvalokamayābhyām
सर्वलोकमयैः sarvalokamayaiḥ
Dative सर्वलोकमयाय sarvalokamayāya
सर्वलोकमयाभ्याम् sarvalokamayābhyām
सर्वलोकमयेभ्यः sarvalokamayebhyaḥ
Ablative सर्वलोकमयात् sarvalokamayāt
सर्वलोकमयाभ्याम् sarvalokamayābhyām
सर्वलोकमयेभ्यः sarvalokamayebhyaḥ
Genitive सर्वलोकमयस्य sarvalokamayasya
सर्वलोकमययोः sarvalokamayayoḥ
सर्वलोकमयानाम् sarvalokamayānām
Locative सर्वलोकमये sarvalokamaye
सर्वलोकमययोः sarvalokamayayoḥ
सर्वलोकमयेषु sarvalokamayeṣu