| Singular | Dual | Plural |
Nominativo |
सर्वलोकमयम्
sarvalokamayam
|
सर्वलोकमये
sarvalokamaye
|
सर्वलोकमयानि
sarvalokamayāni
|
Vocativo |
सर्वलोकमय
sarvalokamaya
|
सर्वलोकमये
sarvalokamaye
|
सर्वलोकमयानि
sarvalokamayāni
|
Acusativo |
सर्वलोकमयम्
sarvalokamayam
|
सर्वलोकमये
sarvalokamaye
|
सर्वलोकमयानि
sarvalokamayāni
|
Instrumental |
सर्वलोकमयेन
sarvalokamayena
|
सर्वलोकमयाभ्याम्
sarvalokamayābhyām
|
सर्वलोकमयैः
sarvalokamayaiḥ
|
Dativo |
सर्वलोकमयाय
sarvalokamayāya
|
सर्वलोकमयाभ्याम्
sarvalokamayābhyām
|
सर्वलोकमयेभ्यः
sarvalokamayebhyaḥ
|
Ablativo |
सर्वलोकमयात्
sarvalokamayāt
|
सर्वलोकमयाभ्याम्
sarvalokamayābhyām
|
सर्वलोकमयेभ्यः
sarvalokamayebhyaḥ
|
Genitivo |
सर्वलोकमयस्य
sarvalokamayasya
|
सर्वलोकमययोः
sarvalokamayayoḥ
|
सर्वलोकमयानाम्
sarvalokamayānām
|
Locativo |
सर्वलोकमये
sarvalokamaye
|
सर्वलोकमययोः
sarvalokamayayoḥ
|
सर्वलोकमयेषु
sarvalokamayeṣu
|