| Singular | Dual | Plural |
Nominative |
सर्वलोकवित्
sarvalokavit
|
सर्वलोकविदौ
sarvalokavidau
|
सर्वलोकविदः
sarvalokavidaḥ
|
Vocative |
सर्वलोकवित्
sarvalokavit
|
सर्वलोकविदौ
sarvalokavidau
|
सर्वलोकविदः
sarvalokavidaḥ
|
Accusative |
सर्वलोकविदम्
sarvalokavidam
|
सर्वलोकविदौ
sarvalokavidau
|
सर्वलोकविदः
sarvalokavidaḥ
|
Instrumental |
सर्वलोकविदा
sarvalokavidā
|
सर्वलोकविद्भ्याम्
sarvalokavidbhyām
|
सर्वलोकविद्भिः
sarvalokavidbhiḥ
|
Dative |
सर्वलोकविदे
sarvalokavide
|
सर्वलोकविद्भ्याम्
sarvalokavidbhyām
|
सर्वलोकविद्भ्यः
sarvalokavidbhyaḥ
|
Ablative |
सर्वलोकविदः
sarvalokavidaḥ
|
सर्वलोकविद्भ्याम्
sarvalokavidbhyām
|
सर्वलोकविद्भ्यः
sarvalokavidbhyaḥ
|
Genitive |
सर्वलोकविदः
sarvalokavidaḥ
|
सर्वलोकविदोः
sarvalokavidoḥ
|
सर्वलोकविदाम्
sarvalokavidām
|
Locative |
सर्वलोकविदि
sarvalokavidi
|
सर्वलोकविदोः
sarvalokavidoḥ
|
सर्वलोकवित्सु
sarvalokavitsu
|