Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलोकविद् sarvalokavid, f.

Referencia(s) (en inglés): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominativo सर्वलोकवित् sarvalokavit
सर्वलोकविदौ sarvalokavidau
सर्वलोकविदः sarvalokavidaḥ
Vocativo सर्वलोकवित् sarvalokavit
सर्वलोकविदौ sarvalokavidau
सर्वलोकविदः sarvalokavidaḥ
Acusativo सर्वलोकविदम् sarvalokavidam
सर्वलोकविदौ sarvalokavidau
सर्वलोकविदः sarvalokavidaḥ
Instrumental सर्वलोकविदा sarvalokavidā
सर्वलोकविद्भ्याम् sarvalokavidbhyām
सर्वलोकविद्भिः sarvalokavidbhiḥ
Dativo सर्वलोकविदे sarvalokavide
सर्वलोकविद्भ्याम् sarvalokavidbhyām
सर्वलोकविद्भ्यः sarvalokavidbhyaḥ
Ablativo सर्वलोकविदः sarvalokavidaḥ
सर्वलोकविद्भ्याम् sarvalokavidbhyām
सर्वलोकविद्भ्यः sarvalokavidbhyaḥ
Genitivo सर्वलोकविदः sarvalokavidaḥ
सर्वलोकविदोः sarvalokavidoḥ
सर्वलोकविदाम् sarvalokavidām
Locativo सर्वलोकविदि sarvalokavidi
सर्वलोकविदोः sarvalokavidoḥ
सर्वलोकवित्सु sarvalokavitsu