| Singular | Dual | Plural |
Nominative |
सर्वलोकान्तरात्मा
sarvalokāntarātmā
|
सर्वलोकान्तरात्मानौ
sarvalokāntarātmānau
|
सर्वलोकान्तरात्मानः
sarvalokāntarātmānaḥ
|
Vocative |
सर्वलोकान्तरात्मन्
sarvalokāntarātman
|
सर्वलोकान्तरात्मानौ
sarvalokāntarātmānau
|
सर्वलोकान्तरात्मानः
sarvalokāntarātmānaḥ
|
Accusative |
सर्वलोकान्तरात्मानम्
sarvalokāntarātmānam
|
सर्वलोकान्तरात्मानौ
sarvalokāntarātmānau
|
सर्वलोकान्तरात्मनः
sarvalokāntarātmanaḥ
|
Instrumental |
सर्वलोकान्तरात्मना
sarvalokāntarātmanā
|
सर्वलोकान्तरात्मभ्याम्
sarvalokāntarātmabhyām
|
सर्वलोकान्तरात्मभिः
sarvalokāntarātmabhiḥ
|
Dative |
सर्वलोकान्तरात्मने
sarvalokāntarātmane
|
सर्वलोकान्तरात्मभ्याम्
sarvalokāntarātmabhyām
|
सर्वलोकान्तरात्मभ्यः
sarvalokāntarātmabhyaḥ
|
Ablative |
सर्वलोकान्तरात्मनः
sarvalokāntarātmanaḥ
|
सर्वलोकान्तरात्मभ्याम्
sarvalokāntarātmabhyām
|
सर्वलोकान्तरात्मभ्यः
sarvalokāntarātmabhyaḥ
|
Genitive |
सर्वलोकान्तरात्मनः
sarvalokāntarātmanaḥ
|
सर्वलोकान्तरात्मनोः
sarvalokāntarātmanoḥ
|
सर्वलोकान्तरात्मनाम्
sarvalokāntarātmanām
|
Locative |
सर्वलोकान्तरात्मनि
sarvalokāntarātmani
|
सर्वलोकान्तरात्मनोः
sarvalokāntarātmanoḥ
|
सर्वलोकान्तरात्मसु
sarvalokāntarātmasu
|