Sanskrit tools

Sanskrit declension


Declension of सर्वलोकान्तरात्मन् sarvalokāntarātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative सर्वलोकान्तरात्मा sarvalokāntarātmā
सर्वलोकान्तरात्मानौ sarvalokāntarātmānau
सर्वलोकान्तरात्मानः sarvalokāntarātmānaḥ
Vocative सर्वलोकान्तरात्मन् sarvalokāntarātman
सर्वलोकान्तरात्मानौ sarvalokāntarātmānau
सर्वलोकान्तरात्मानः sarvalokāntarātmānaḥ
Accusative सर्वलोकान्तरात्मानम् sarvalokāntarātmānam
सर्वलोकान्तरात्मानौ sarvalokāntarātmānau
सर्वलोकान्तरात्मनः sarvalokāntarātmanaḥ
Instrumental सर्वलोकान्तरात्मना sarvalokāntarātmanā
सर्वलोकान्तरात्मभ्याम् sarvalokāntarātmabhyām
सर्वलोकान्तरात्मभिः sarvalokāntarātmabhiḥ
Dative सर्वलोकान्तरात्मने sarvalokāntarātmane
सर्वलोकान्तरात्मभ्याम् sarvalokāntarātmabhyām
सर्वलोकान्तरात्मभ्यः sarvalokāntarātmabhyaḥ
Ablative सर्वलोकान्तरात्मनः sarvalokāntarātmanaḥ
सर्वलोकान्तरात्मभ्याम् sarvalokāntarātmabhyām
सर्वलोकान्तरात्मभ्यः sarvalokāntarātmabhyaḥ
Genitive सर्वलोकान्तरात्मनः sarvalokāntarātmanaḥ
सर्वलोकान्तरात्मनोः sarvalokāntarātmanoḥ
सर्वलोकान्तरात्मनाम् sarvalokāntarātmanām
Locative सर्वलोकान्तरात्मनि sarvalokāntarātmani
सर्वलोकान्तरात्मनोः sarvalokāntarātmanoḥ
सर्वलोकान्तरात्मसु sarvalokāntarātmasu