Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलोकान्तरात्मन् sarvalokāntarātman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo सर्वलोकान्तरात्मा sarvalokāntarātmā
सर्वलोकान्तरात्मानौ sarvalokāntarātmānau
सर्वलोकान्तरात्मानः sarvalokāntarātmānaḥ
Vocativo सर्वलोकान्तरात्मन् sarvalokāntarātman
सर्वलोकान्तरात्मानौ sarvalokāntarātmānau
सर्वलोकान्तरात्मानः sarvalokāntarātmānaḥ
Acusativo सर्वलोकान्तरात्मानम् sarvalokāntarātmānam
सर्वलोकान्तरात्मानौ sarvalokāntarātmānau
सर्वलोकान्तरात्मनः sarvalokāntarātmanaḥ
Instrumental सर्वलोकान्तरात्मना sarvalokāntarātmanā
सर्वलोकान्तरात्मभ्याम् sarvalokāntarātmabhyām
सर्वलोकान्तरात्मभिः sarvalokāntarātmabhiḥ
Dativo सर्वलोकान्तरात्मने sarvalokāntarātmane
सर्वलोकान्तरात्मभ्याम् sarvalokāntarātmabhyām
सर्वलोकान्तरात्मभ्यः sarvalokāntarātmabhyaḥ
Ablativo सर्वलोकान्तरात्मनः sarvalokāntarātmanaḥ
सर्वलोकान्तरात्मभ्याम् sarvalokāntarātmabhyām
सर्वलोकान्तरात्मभ्यः sarvalokāntarātmabhyaḥ
Genitivo सर्वलोकान्तरात्मनः sarvalokāntarātmanaḥ
सर्वलोकान्तरात्मनोः sarvalokāntarātmanoḥ
सर्वलोकान्तरात्मनाम् sarvalokāntarātmanām
Locativo सर्वलोकान्तरात्मनि sarvalokāntarātmani
सर्वलोकान्तरात्मनोः sarvalokāntarātmanoḥ
सर्वलोकान्तरात्मसु sarvalokāntarātmasu