Sanskrit tools

Sanskrit declension


Declension of सर्वलोचना sarvalocanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोचना sarvalocanā
सर्वलोचने sarvalocane
सर्वलोचनाः sarvalocanāḥ
Vocative सर्वलोचने sarvalocane
सर्वलोचने sarvalocane
सर्वलोचनाः sarvalocanāḥ
Accusative सर्वलोचनाम् sarvalocanām
सर्वलोचने sarvalocane
सर्वलोचनाः sarvalocanāḥ
Instrumental सर्वलोचनया sarvalocanayā
सर्वलोचनाभ्याम् sarvalocanābhyām
सर्वलोचनाभिः sarvalocanābhiḥ
Dative सर्वलोचनायै sarvalocanāyai
सर्वलोचनाभ्याम् sarvalocanābhyām
सर्वलोचनाभ्यः sarvalocanābhyaḥ
Ablative सर्वलोचनायाः sarvalocanāyāḥ
सर्वलोचनाभ्याम् sarvalocanābhyām
सर्वलोचनाभ्यः sarvalocanābhyaḥ
Genitive सर्वलोचनायाः sarvalocanāyāḥ
सर्वलोचनयोः sarvalocanayoḥ
सर्वलोचनानाम् sarvalocanānām
Locative सर्वलोचनायाम् sarvalocanāyām
सर्वलोचनयोः sarvalocanayoḥ
सर्वलोचनासु sarvalocanāsu