| Singular | Dual | Plural |
Nominativo |
सर्वलोचना
sarvalocanā
|
सर्वलोचने
sarvalocane
|
सर्वलोचनाः
sarvalocanāḥ
|
Vocativo |
सर्वलोचने
sarvalocane
|
सर्वलोचने
sarvalocane
|
सर्वलोचनाः
sarvalocanāḥ
|
Acusativo |
सर्वलोचनाम्
sarvalocanām
|
सर्वलोचने
sarvalocane
|
सर्वलोचनाः
sarvalocanāḥ
|
Instrumental |
सर्वलोचनया
sarvalocanayā
|
सर्वलोचनाभ्याम्
sarvalocanābhyām
|
सर्वलोचनाभिः
sarvalocanābhiḥ
|
Dativo |
सर्वलोचनायै
sarvalocanāyai
|
सर्वलोचनाभ्याम्
sarvalocanābhyām
|
सर्वलोचनाभ्यः
sarvalocanābhyaḥ
|
Ablativo |
सर्वलोचनायाः
sarvalocanāyāḥ
|
सर्वलोचनाभ्याम्
sarvalocanābhyām
|
सर्वलोचनाभ्यः
sarvalocanābhyaḥ
|
Genitivo |
सर्वलोचनायाः
sarvalocanāyāḥ
|
सर्वलोचनयोः
sarvalocanayoḥ
|
सर्वलोचनानाम्
sarvalocanānām
|
Locativo |
सर्वलोचनायाम्
sarvalocanāyām
|
सर्वलोचनयोः
sarvalocanayoḥ
|
सर्वलोचनासु
sarvalocanāsu
|