Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वलोचना sarvalocanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलोचना sarvalocanā
सर्वलोचने sarvalocane
सर्वलोचनाः sarvalocanāḥ
Vocativo सर्वलोचने sarvalocane
सर्वलोचने sarvalocane
सर्वलोचनाः sarvalocanāḥ
Acusativo सर्वलोचनाम् sarvalocanām
सर्वलोचने sarvalocane
सर्वलोचनाः sarvalocanāḥ
Instrumental सर्वलोचनया sarvalocanayā
सर्वलोचनाभ्याम् sarvalocanābhyām
सर्वलोचनाभिः sarvalocanābhiḥ
Dativo सर्वलोचनायै sarvalocanāyai
सर्वलोचनाभ्याम् sarvalocanābhyām
सर्वलोचनाभ्यः sarvalocanābhyaḥ
Ablativo सर्वलोचनायाः sarvalocanāyāḥ
सर्वलोचनाभ्याम् sarvalocanābhyām
सर्वलोचनाभ्यः sarvalocanābhyaḥ
Genitivo सर्वलोचनायाः sarvalocanāyāḥ
सर्वलोचनयोः sarvalocanayoḥ
सर्वलोचनानाम् sarvalocanānām
Locativo सर्वलोचनायाम् sarvalocanāyām
सर्वलोचनयोः sarvalocanayoḥ
सर्वलोचनासु sarvalocanāsu