Sanskrit tools

Sanskrit declension


Declension of सर्वलोहा sarvalohā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोहा sarvalohā
सर्वलोहे sarvalohe
सर्वलोहाः sarvalohāḥ
Vocative सर्वलोहे sarvalohe
सर्वलोहे sarvalohe
सर्वलोहाः sarvalohāḥ
Accusative सर्वलोहाम् sarvalohām
सर्वलोहे sarvalohe
सर्वलोहाः sarvalohāḥ
Instrumental सर्वलोहया sarvalohayā
सर्वलोहाभ्याम् sarvalohābhyām
सर्वलोहाभिः sarvalohābhiḥ
Dative सर्वलोहायै sarvalohāyai
सर्वलोहाभ्याम् sarvalohābhyām
सर्वलोहाभ्यः sarvalohābhyaḥ
Ablative सर्वलोहायाः sarvalohāyāḥ
सर्वलोहाभ्याम् sarvalohābhyām
सर्वलोहाभ्यः sarvalohābhyaḥ
Genitive सर्वलोहायाः sarvalohāyāḥ
सर्वलोहयोः sarvalohayoḥ
सर्वलोहानाम् sarvalohānām
Locative सर्वलोहायाम् sarvalohāyām
सर्वलोहयोः sarvalohayoḥ
सर्वलोहासु sarvalohāsu