| Singular | Dual | Plural |
Nominativo |
सर्वलोहा
sarvalohā
|
सर्वलोहे
sarvalohe
|
सर्वलोहाः
sarvalohāḥ
|
Vocativo |
सर्वलोहे
sarvalohe
|
सर्वलोहे
sarvalohe
|
सर्वलोहाः
sarvalohāḥ
|
Acusativo |
सर्वलोहाम्
sarvalohām
|
सर्वलोहे
sarvalohe
|
सर्वलोहाः
sarvalohāḥ
|
Instrumental |
सर्वलोहया
sarvalohayā
|
सर्वलोहाभ्याम्
sarvalohābhyām
|
सर्वलोहाभिः
sarvalohābhiḥ
|
Dativo |
सर्वलोहायै
sarvalohāyai
|
सर्वलोहाभ्याम्
sarvalohābhyām
|
सर्वलोहाभ्यः
sarvalohābhyaḥ
|
Ablativo |
सर्वलोहायाः
sarvalohāyāḥ
|
सर्वलोहाभ्याम्
sarvalohābhyām
|
सर्वलोहाभ्यः
sarvalohābhyaḥ
|
Genitivo |
सर्वलोहायाः
sarvalohāyāḥ
|
सर्वलोहयोः
sarvalohayoḥ
|
सर्वलोहानाम्
sarvalohānām
|
Locativo |
सर्वलोहायाम्
sarvalohāyām
|
सर्वलोहयोः
sarvalohayoḥ
|
सर्वलोहासु
sarvalohāsu
|