| Singular | Dual | Plural |
Nominative |
सर्वलोहमयी
sarvalohamayī
|
सर्वलोहमय्यौ
sarvalohamayyau
|
सर्वलोहमय्यः
sarvalohamayyaḥ
|
Vocative |
सर्वलोहमयि
sarvalohamayi
|
सर्वलोहमय्यौ
sarvalohamayyau
|
सर्वलोहमय्यः
sarvalohamayyaḥ
|
Accusative |
सर्वलोहमयीम्
sarvalohamayīm
|
सर्वलोहमय्यौ
sarvalohamayyau
|
सर्वलोहमयीः
sarvalohamayīḥ
|
Instrumental |
सर्वलोहमय्या
sarvalohamayyā
|
सर्वलोहमयीभ्याम्
sarvalohamayībhyām
|
सर्वलोहमयीभिः
sarvalohamayībhiḥ
|
Dative |
सर्वलोहमय्यै
sarvalohamayyai
|
सर्वलोहमयीभ्याम्
sarvalohamayībhyām
|
सर्वलोहमयीभ्यः
sarvalohamayībhyaḥ
|
Ablative |
सर्वलोहमय्याः
sarvalohamayyāḥ
|
सर्वलोहमयीभ्याम्
sarvalohamayībhyām
|
सर्वलोहमयीभ्यः
sarvalohamayībhyaḥ
|
Genitive |
सर्वलोहमय्याः
sarvalohamayyāḥ
|
सर्वलोहमय्योः
sarvalohamayyoḥ
|
सर्वलोहमयीनाम्
sarvalohamayīnām
|
Locative |
सर्वलोहमय्याम्
sarvalohamayyām
|
सर्वलोहमय्योः
sarvalohamayyoḥ
|
सर्वलोहमयीषु
sarvalohamayīṣu
|