Sanskrit tools

Sanskrit declension


Declension of सर्वलोहमयी sarvalohamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वलोहमयी sarvalohamayī
सर्वलोहमय्यौ sarvalohamayyau
सर्वलोहमय्यः sarvalohamayyaḥ
Vocative सर्वलोहमयि sarvalohamayi
सर्वलोहमय्यौ sarvalohamayyau
सर्वलोहमय्यः sarvalohamayyaḥ
Accusative सर्वलोहमयीम् sarvalohamayīm
सर्वलोहमय्यौ sarvalohamayyau
सर्वलोहमयीः sarvalohamayīḥ
Instrumental सर्वलोहमय्या sarvalohamayyā
सर्वलोहमयीभ्याम् sarvalohamayībhyām
सर्वलोहमयीभिः sarvalohamayībhiḥ
Dative सर्वलोहमय्यै sarvalohamayyai
सर्वलोहमयीभ्याम् sarvalohamayībhyām
सर्वलोहमयीभ्यः sarvalohamayībhyaḥ
Ablative सर्वलोहमय्याः sarvalohamayyāḥ
सर्वलोहमयीभ्याम् sarvalohamayībhyām
सर्वलोहमयीभ्यः sarvalohamayībhyaḥ
Genitive सर्वलोहमय्याः sarvalohamayyāḥ
सर्वलोहमय्योः sarvalohamayyoḥ
सर्वलोहमयीनाम् sarvalohamayīnām
Locative सर्वलोहमय्याम् sarvalohamayyām
सर्वलोहमय्योः sarvalohamayyoḥ
सर्वलोहमयीषु sarvalohamayīṣu