Sanskrit tools

Sanskrit declension


Declension of सर्वलोहित sarvalohita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोहितः sarvalohitaḥ
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Vocative सर्वलोहित sarvalohita
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Accusative सर्वलोहितम् sarvalohitam
सर्वलोहितौ sarvalohitau
सर्वलोहितान् sarvalohitān
Instrumental सर्वलोहितेन sarvalohitena
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहितैः sarvalohitaiḥ
Dative सर्वलोहिताय sarvalohitāya
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहितेभ्यः sarvalohitebhyaḥ
Ablative सर्वलोहितात् sarvalohitāt
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहितेभ्यः sarvalohitebhyaḥ
Genitive सर्वलोहितस्य sarvalohitasya
सर्वलोहितयोः sarvalohitayoḥ
सर्वलोहितानाम् sarvalohitānām
Locative सर्वलोहिते sarvalohite
सर्वलोहितयोः sarvalohitayoḥ
सर्वलोहितेषु sarvalohiteṣu