Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वलोहित sarvalohita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वलोहितः sarvalohitaḥ
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Vocativo सर्वलोहित sarvalohita
सर्वलोहितौ sarvalohitau
सर्वलोहिताः sarvalohitāḥ
Acusativo सर्वलोहितम् sarvalohitam
सर्वलोहितौ sarvalohitau
सर्वलोहितान् sarvalohitān
Instrumental सर्वलोहितेन sarvalohitena
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहितैः sarvalohitaiḥ
Dativo सर्वलोहिताय sarvalohitāya
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहितेभ्यः sarvalohitebhyaḥ
Ablativo सर्वलोहितात् sarvalohitāt
सर्वलोहिताभ्याम् sarvalohitābhyām
सर्वलोहितेभ्यः sarvalohitebhyaḥ
Genitivo सर्वलोहितस्य sarvalohitasya
सर्वलोहितयोः sarvalohitayoḥ
सर्वलोहितानाम् sarvalohitānām
Locativo सर्वलोहिते sarvalohite
सर्वलोहितयोः sarvalohitayoḥ
सर्वलोहितेषु sarvalohiteṣu