| Singular | Dual | Plural |
Nominative |
सर्वलोहितम्
sarvalohitam
|
सर्वलोहिते
sarvalohite
|
सर्वलोहितानि
sarvalohitāni
|
Vocative |
सर्वलोहित
sarvalohita
|
सर्वलोहिते
sarvalohite
|
सर्वलोहितानि
sarvalohitāni
|
Accusative |
सर्वलोहितम्
sarvalohitam
|
सर्वलोहिते
sarvalohite
|
सर्वलोहितानि
sarvalohitāni
|
Instrumental |
सर्वलोहितेन
sarvalohitena
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहितैः
sarvalohitaiḥ
|
Dative |
सर्वलोहिताय
sarvalohitāya
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहितेभ्यः
sarvalohitebhyaḥ
|
Ablative |
सर्वलोहितात्
sarvalohitāt
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहितेभ्यः
sarvalohitebhyaḥ
|
Genitive |
सर्वलोहितस्य
sarvalohitasya
|
सर्वलोहितयोः
sarvalohitayoḥ
|
सर्वलोहितानाम्
sarvalohitānām
|
Locative |
सर्वलोहिते
sarvalohite
|
सर्वलोहितयोः
sarvalohitayoḥ
|
सर्वलोहितेषु
sarvalohiteṣu
|