| Singular | Dual | Plural |
Nominativo |
सर्वलोहितम्
sarvalohitam
|
सर्वलोहिते
sarvalohite
|
सर्वलोहितानि
sarvalohitāni
|
Vocativo |
सर्वलोहित
sarvalohita
|
सर्वलोहिते
sarvalohite
|
सर्वलोहितानि
sarvalohitāni
|
Acusativo |
सर्वलोहितम्
sarvalohitam
|
सर्वलोहिते
sarvalohite
|
सर्वलोहितानि
sarvalohitāni
|
Instrumental |
सर्वलोहितेन
sarvalohitena
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहितैः
sarvalohitaiḥ
|
Dativo |
सर्वलोहिताय
sarvalohitāya
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहितेभ्यः
sarvalohitebhyaḥ
|
Ablativo |
सर्वलोहितात्
sarvalohitāt
|
सर्वलोहिताभ्याम्
sarvalohitābhyām
|
सर्वलोहितेभ्यः
sarvalohitebhyaḥ
|
Genitivo |
सर्वलोहितस्य
sarvalohitasya
|
सर्वलोहितयोः
sarvalohitayoḥ
|
सर्वलोहितानाम्
sarvalohitānām
|
Locativo |
सर्वलोहिते
sarvalohite
|
सर्वलोहितयोः
sarvalohitayoḥ
|
सर्वलोहितेषु
sarvalohiteṣu
|