Singular | Dual | Plural | |
Nominative |
सर्ववनि
sarvavani |
सर्ववनिनी
sarvavaninī |
सर्ववनीनि
sarvavanīni |
Vocative |
सर्ववने
sarvavane सर्ववनि sarvavani |
सर्ववनिनी
sarvavaninī |
सर्ववनीनि
sarvavanīni |
Accusative |
सर्ववनि
sarvavani |
सर्ववनिनी
sarvavaninī |
सर्ववनीनि
sarvavanīni |
Instrumental |
सर्ववनिना
sarvavaninā |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभिः
sarvavanibhiḥ |
Dative |
सर्ववनिने
sarvavanine |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभ्यः
sarvavanibhyaḥ |
Ablative |
सर्ववनिनः
sarvavaninaḥ |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभ्यः
sarvavanibhyaḥ |
Genitive |
सर्ववनिनः
sarvavaninaḥ |
सर्ववनिनोः
sarvavaninoḥ |
सर्ववनीनाम्
sarvavanīnām |
Locative |
सर्ववनिनि
sarvavanini |
सर्ववनिनोः
sarvavaninoḥ |
सर्ववनिषु
sarvavaniṣu |