Sanskrit tools

Sanskrit declension


Declension of सर्ववनि sarvavani, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववनि sarvavani
सर्ववनिनी sarvavaninī
सर्ववनीनि sarvavanīni
Vocative सर्ववने sarvavane
सर्ववनि sarvavani
सर्ववनिनी sarvavaninī
सर्ववनीनि sarvavanīni
Accusative सर्ववनि sarvavani
सर्ववनिनी sarvavaninī
सर्ववनीनि sarvavanīni
Instrumental सर्ववनिना sarvavaninā
सर्ववनिभ्याम् sarvavanibhyām
सर्ववनिभिः sarvavanibhiḥ
Dative सर्ववनिने sarvavanine
सर्ववनिभ्याम् sarvavanibhyām
सर्ववनिभ्यः sarvavanibhyaḥ
Ablative सर्ववनिनः sarvavaninaḥ
सर्ववनिभ्याम् sarvavanibhyām
सर्ववनिभ्यः sarvavanibhyaḥ
Genitive सर्ववनिनः sarvavaninaḥ
सर्ववनिनोः sarvavaninoḥ
सर्ववनीनाम् sarvavanīnām
Locative सर्ववनिनि sarvavanini
सर्ववनिनोः sarvavaninoḥ
सर्ववनिषु sarvavaniṣu