Singular | Dual | Plural | |
Nominativo |
सर्ववनि
sarvavani |
सर्ववनिनी
sarvavaninī |
सर्ववनीनि
sarvavanīni |
Vocativo |
सर्ववने
sarvavane सर्ववनि sarvavani |
सर्ववनिनी
sarvavaninī |
सर्ववनीनि
sarvavanīni |
Acusativo |
सर्ववनि
sarvavani |
सर्ववनिनी
sarvavaninī |
सर्ववनीनि
sarvavanīni |
Instrumental |
सर्ववनिना
sarvavaninā |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभिः
sarvavanibhiḥ |
Dativo |
सर्ववनिने
sarvavanine |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभ्यः
sarvavanibhyaḥ |
Ablativo |
सर्ववनिनः
sarvavaninaḥ |
सर्ववनिभ्याम्
sarvavanibhyām |
सर्ववनिभ्यः
sarvavanibhyaḥ |
Genitivo |
सर्ववनिनः
sarvavaninaḥ |
सर्ववनिनोः
sarvavaninoḥ |
सर्ववनीनाम्
sarvavanīnām |
Locativo |
सर्ववनिनि
sarvavanini |
सर्ववनिनोः
sarvavaninoḥ |
सर्ववनिषु
sarvavaniṣu |