| Singular | Dual | Plural |
Nominative |
सर्ववर्णा
sarvavarṇā
|
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णाः
sarvavarṇāḥ
|
Vocative |
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णाः
sarvavarṇāḥ
|
Accusative |
सर्ववर्णाम्
sarvavarṇām
|
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णाः
sarvavarṇāḥ
|
Instrumental |
सर्ववर्णया
sarvavarṇayā
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णाभिः
sarvavarṇābhiḥ
|
Dative |
सर्ववर्णायै
sarvavarṇāyai
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णाभ्यः
sarvavarṇābhyaḥ
|
Ablative |
सर्ववर्णायाः
sarvavarṇāyāḥ
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णाभ्यः
sarvavarṇābhyaḥ
|
Genitive |
सर्ववर्णायाः
sarvavarṇāyāḥ
|
सर्ववर्णयोः
sarvavarṇayoḥ
|
सर्ववर्णानाम्
sarvavarṇānām
|
Locative |
सर्ववर्णायाम्
sarvavarṇāyām
|
सर्ववर्णयोः
sarvavarṇayoḥ
|
सर्ववर्णासु
sarvavarṇāsu
|