Sanskrit tools

Sanskrit declension


Declension of सर्ववर्णा sarvavarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववर्णा sarvavarṇā
सर्ववर्णे sarvavarṇe
सर्ववर्णाः sarvavarṇāḥ
Vocative सर्ववर्णे sarvavarṇe
सर्ववर्णे sarvavarṇe
सर्ववर्णाः sarvavarṇāḥ
Accusative सर्ववर्णाम् sarvavarṇām
सर्ववर्णे sarvavarṇe
सर्ववर्णाः sarvavarṇāḥ
Instrumental सर्ववर्णया sarvavarṇayā
सर्ववर्णाभ्याम् sarvavarṇābhyām
सर्ववर्णाभिः sarvavarṇābhiḥ
Dative सर्ववर्णायै sarvavarṇāyai
सर्ववर्णाभ्याम् sarvavarṇābhyām
सर्ववर्णाभ्यः sarvavarṇābhyaḥ
Ablative सर्ववर्णायाः sarvavarṇāyāḥ
सर्ववर्णाभ्याम् sarvavarṇābhyām
सर्ववर्णाभ्यः sarvavarṇābhyaḥ
Genitive सर्ववर्णायाः sarvavarṇāyāḥ
सर्ववर्णयोः sarvavarṇayoḥ
सर्ववर्णानाम् sarvavarṇānām
Locative सर्ववर्णायाम् sarvavarṇāyām
सर्ववर्णयोः sarvavarṇayoḥ
सर्ववर्णासु sarvavarṇāsu