| Singular | Dual | Plural |
Nominativo |
सर्ववर्णा
sarvavarṇā
|
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णाः
sarvavarṇāḥ
|
Vocativo |
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णाः
sarvavarṇāḥ
|
Acusativo |
सर्ववर्णाम्
sarvavarṇām
|
सर्ववर्णे
sarvavarṇe
|
सर्ववर्णाः
sarvavarṇāḥ
|
Instrumental |
सर्ववर्णया
sarvavarṇayā
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णाभिः
sarvavarṇābhiḥ
|
Dativo |
सर्ववर्णायै
sarvavarṇāyai
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णाभ्यः
sarvavarṇābhyaḥ
|
Ablativo |
सर्ववर्णायाः
sarvavarṇāyāḥ
|
सर्ववर्णाभ्याम्
sarvavarṇābhyām
|
सर्ववर्णाभ्यः
sarvavarṇābhyaḥ
|
Genitivo |
सर्ववर्णायाः
sarvavarṇāyāḥ
|
सर्ववर्णयोः
sarvavarṇayoḥ
|
सर्ववर्णानाम्
sarvavarṇānām
|
Locativo |
सर्ववर्णायाम्
sarvavarṇāyām
|
सर्ववर्णयोः
sarvavarṇayoḥ
|
सर्ववर्णासु
sarvavarṇāsu
|