| Singular | Dual | Plural |
Nominative |
सर्ववर्णिका
sarvavarṇikā
|
सर्ववर्णिके
sarvavarṇike
|
सर्ववर्णिकाः
sarvavarṇikāḥ
|
Vocative |
सर्ववर्णिके
sarvavarṇike
|
सर्ववर्णिके
sarvavarṇike
|
सर्ववर्णिकाः
sarvavarṇikāḥ
|
Accusative |
सर्ववर्णिकाम्
sarvavarṇikām
|
सर्ववर्णिके
sarvavarṇike
|
सर्ववर्णिकाः
sarvavarṇikāḥ
|
Instrumental |
सर्ववर्णिकया
sarvavarṇikayā
|
सर्ववर्णिकाभ्याम्
sarvavarṇikābhyām
|
सर्ववर्णिकाभिः
sarvavarṇikābhiḥ
|
Dative |
सर्ववर्णिकायै
sarvavarṇikāyai
|
सर्ववर्णिकाभ्याम्
sarvavarṇikābhyām
|
सर्ववर्णिकाभ्यः
sarvavarṇikābhyaḥ
|
Ablative |
सर्ववर्णिकायाः
sarvavarṇikāyāḥ
|
सर्ववर्णिकाभ्याम्
sarvavarṇikābhyām
|
सर्ववर्णिकाभ्यः
sarvavarṇikābhyaḥ
|
Genitive |
सर्ववर्णिकायाः
sarvavarṇikāyāḥ
|
सर्ववर्णिकयोः
sarvavarṇikayoḥ
|
सर्ववर्णिकानाम्
sarvavarṇikānām
|
Locative |
सर्ववर्णिकायाम्
sarvavarṇikāyām
|
सर्ववर्णिकयोः
sarvavarṇikayoḥ
|
सर्ववर्णिकासु
sarvavarṇikāsu
|