Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववर्णिका sarvavarṇikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववर्णिका sarvavarṇikā
सर्ववर्णिके sarvavarṇike
सर्ववर्णिकाः sarvavarṇikāḥ
Vocativo सर्ववर्णिके sarvavarṇike
सर्ववर्णिके sarvavarṇike
सर्ववर्णिकाः sarvavarṇikāḥ
Acusativo सर्ववर्णिकाम् sarvavarṇikām
सर्ववर्णिके sarvavarṇike
सर्ववर्णिकाः sarvavarṇikāḥ
Instrumental सर्ववर्णिकया sarvavarṇikayā
सर्ववर्णिकाभ्याम् sarvavarṇikābhyām
सर्ववर्णिकाभिः sarvavarṇikābhiḥ
Dativo सर्ववर्णिकायै sarvavarṇikāyai
सर्ववर्णिकाभ्याम् sarvavarṇikābhyām
सर्ववर्णिकाभ्यः sarvavarṇikābhyaḥ
Ablativo सर्ववर्णिकायाः sarvavarṇikāyāḥ
सर्ववर्णिकाभ्याम् sarvavarṇikābhyām
सर्ववर्णिकाभ्यः sarvavarṇikābhyaḥ
Genitivo सर्ववर्णिकायाः sarvavarṇikāyāḥ
सर्ववर्णिकयोः sarvavarṇikayoḥ
सर्ववर्णिकानाम् sarvavarṇikānām
Locativo सर्ववर्णिकायाम् sarvavarṇikāyām
सर्ववर्णिकयोः sarvavarṇikayoḥ
सर्ववर्णिकासु sarvavarṇikāsu