| Singular | Dual | Plural |
Nominative |
सर्ववर्णी
sarvavarṇī
|
सर्ववर्णिनौ
sarvavarṇinau
|
सर्ववर्णिनः
sarvavarṇinaḥ
|
Vocative |
सर्ववर्णिन्
sarvavarṇin
|
सर्ववर्णिनौ
sarvavarṇinau
|
सर्ववर्णिनः
sarvavarṇinaḥ
|
Accusative |
सर्ववर्णिनम्
sarvavarṇinam
|
सर्ववर्णिनौ
sarvavarṇinau
|
सर्ववर्णिनः
sarvavarṇinaḥ
|
Instrumental |
सर्ववर्णिना
sarvavarṇinā
|
सर्ववर्णिभ्याम्
sarvavarṇibhyām
|
सर्ववर्णिभिः
sarvavarṇibhiḥ
|
Dative |
सर्ववर्णिने
sarvavarṇine
|
सर्ववर्णिभ्याम्
sarvavarṇibhyām
|
सर्ववर्णिभ्यः
sarvavarṇibhyaḥ
|
Ablative |
सर्ववर्णिनः
sarvavarṇinaḥ
|
सर्ववर्णिभ्याम्
sarvavarṇibhyām
|
सर्ववर्णिभ्यः
sarvavarṇibhyaḥ
|
Genitive |
सर्ववर्णिनः
sarvavarṇinaḥ
|
सर्ववर्णिनोः
sarvavarṇinoḥ
|
सर्ववर्णिनाम्
sarvavarṇinām
|
Locative |
सर्ववर्णिनि
sarvavarṇini
|
सर्ववर्णिनोः
sarvavarṇinoḥ
|
सर्ववर्णिषु
sarvavarṇiṣu
|