Sanskrit tools

Sanskrit declension


Declension of सर्ववर्णिन् sarvavarṇin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववर्णी sarvavarṇī
सर्ववर्णिनौ sarvavarṇinau
सर्ववर्णिनः sarvavarṇinaḥ
Vocative सर्ववर्णिन् sarvavarṇin
सर्ववर्णिनौ sarvavarṇinau
सर्ववर्णिनः sarvavarṇinaḥ
Accusative सर्ववर्णिनम् sarvavarṇinam
सर्ववर्णिनौ sarvavarṇinau
सर्ववर्णिनः sarvavarṇinaḥ
Instrumental सर्ववर्णिना sarvavarṇinā
सर्ववर्णिभ्याम् sarvavarṇibhyām
सर्ववर्णिभिः sarvavarṇibhiḥ
Dative सर्ववर्णिने sarvavarṇine
सर्ववर्णिभ्याम् sarvavarṇibhyām
सर्ववर्णिभ्यः sarvavarṇibhyaḥ
Ablative सर्ववर्णिनः sarvavarṇinaḥ
सर्ववर्णिभ्याम् sarvavarṇibhyām
सर्ववर्णिभ्यः sarvavarṇibhyaḥ
Genitive सर्ववर्णिनः sarvavarṇinaḥ
सर्ववर्णिनोः sarvavarṇinoḥ
सर्ववर्णिनाम् sarvavarṇinām
Locative सर्ववर्णिनि sarvavarṇini
सर्ववर्णिनोः sarvavarṇinoḥ
सर्ववर्णिषु sarvavarṇiṣu