| Singular | Dual | Plural |
Nominativo |
सर्ववर्णी
sarvavarṇī
|
सर्ववर्णिनौ
sarvavarṇinau
|
सर्ववर्णिनः
sarvavarṇinaḥ
|
Vocativo |
सर्ववर्णिन्
sarvavarṇin
|
सर्ववर्णिनौ
sarvavarṇinau
|
सर्ववर्णिनः
sarvavarṇinaḥ
|
Acusativo |
सर्ववर्णिनम्
sarvavarṇinam
|
सर्ववर्णिनौ
sarvavarṇinau
|
सर्ववर्णिनः
sarvavarṇinaḥ
|
Instrumental |
सर्ववर्णिना
sarvavarṇinā
|
सर्ववर्णिभ्याम्
sarvavarṇibhyām
|
सर्ववर्णिभिः
sarvavarṇibhiḥ
|
Dativo |
सर्ववर्णिने
sarvavarṇine
|
सर्ववर्णिभ्याम्
sarvavarṇibhyām
|
सर्ववर्णिभ्यः
sarvavarṇibhyaḥ
|
Ablativo |
सर्ववर्णिनः
sarvavarṇinaḥ
|
सर्ववर्णिभ्याम्
sarvavarṇibhyām
|
सर्ववर्णिभ्यः
sarvavarṇibhyaḥ
|
Genitivo |
सर्ववर्णिनः
sarvavarṇinaḥ
|
सर्ववर्णिनोः
sarvavarṇinoḥ
|
सर्ववर्णिनाम्
sarvavarṇinām
|
Locativo |
सर्ववर्णिनि
sarvavarṇini
|
सर्ववर्णिनोः
sarvavarṇinoḥ
|
सर्ववर्णिषु
sarvavarṇiṣu
|