| Singular | Dual | Plural |
Nominative |
सर्ववर्मा
sarvavarmā
|
सर्ववर्माणौ
sarvavarmāṇau
|
सर्ववर्माणः
sarvavarmāṇaḥ
|
Vocative |
सर्ववर्मन्
sarvavarman
|
सर्ववर्माणौ
sarvavarmāṇau
|
सर्ववर्माणः
sarvavarmāṇaḥ
|
Accusative |
सर्ववर्माणम्
sarvavarmāṇam
|
सर्ववर्माणौ
sarvavarmāṇau
|
सर्ववर्मणः
sarvavarmaṇaḥ
|
Instrumental |
सर्ववर्मणा
sarvavarmaṇā
|
सर्ववर्मभ्याम्
sarvavarmabhyām
|
सर्ववर्मभिः
sarvavarmabhiḥ
|
Dative |
सर्ववर्मणे
sarvavarmaṇe
|
सर्ववर्मभ्याम्
sarvavarmabhyām
|
सर्ववर्मभ्यः
sarvavarmabhyaḥ
|
Ablative |
सर्ववर्मणः
sarvavarmaṇaḥ
|
सर्ववर्मभ्याम्
sarvavarmabhyām
|
सर्ववर्मभ्यः
sarvavarmabhyaḥ
|
Genitive |
सर्ववर्मणः
sarvavarmaṇaḥ
|
सर्ववर्मणोः
sarvavarmaṇoḥ
|
सर्ववर्मणाम्
sarvavarmaṇām
|
Locative |
सर्ववर्मणि
sarvavarmaṇi
|
सर्ववर्मणोः
sarvavarmaṇoḥ
|
सर्ववर्मसु
sarvavarmasu
|