Sanskrit tools

Sanskrit declension


Declension of सर्ववर्मन् sarvavarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative सर्ववर्मा sarvavarmā
सर्ववर्माणौ sarvavarmāṇau
सर्ववर्माणः sarvavarmāṇaḥ
Vocative सर्ववर्मन् sarvavarman
सर्ववर्माणौ sarvavarmāṇau
सर्ववर्माणः sarvavarmāṇaḥ
Accusative सर्ववर्माणम् sarvavarmāṇam
सर्ववर्माणौ sarvavarmāṇau
सर्ववर्मणः sarvavarmaṇaḥ
Instrumental सर्ववर्मणा sarvavarmaṇā
सर्ववर्मभ्याम् sarvavarmabhyām
सर्ववर्मभिः sarvavarmabhiḥ
Dative सर्ववर्मणे sarvavarmaṇe
सर्ववर्मभ्याम् sarvavarmabhyām
सर्ववर्मभ्यः sarvavarmabhyaḥ
Ablative सर्ववर्मणः sarvavarmaṇaḥ
सर्ववर्मभ्याम् sarvavarmabhyām
सर्ववर्मभ्यः sarvavarmabhyaḥ
Genitive सर्ववर्मणः sarvavarmaṇaḥ
सर्ववर्मणोः sarvavarmaṇoḥ
सर्ववर्मणाम् sarvavarmaṇām
Locative सर्ववर्मणि sarvavarmaṇi
सर्ववर्मणोः sarvavarmaṇoḥ
सर्ववर्मसु sarvavarmasu