Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववर्मन् sarvavarman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo सर्ववर्मा sarvavarmā
सर्ववर्माणौ sarvavarmāṇau
सर्ववर्माणः sarvavarmāṇaḥ
Vocativo सर्ववर्मन् sarvavarman
सर्ववर्माणौ sarvavarmāṇau
सर्ववर्माणः sarvavarmāṇaḥ
Acusativo सर्ववर्माणम् sarvavarmāṇam
सर्ववर्माणौ sarvavarmāṇau
सर्ववर्मणः sarvavarmaṇaḥ
Instrumental सर्ववर्मणा sarvavarmaṇā
सर्ववर्मभ्याम् sarvavarmabhyām
सर्ववर्मभिः sarvavarmabhiḥ
Dativo सर्ववर्मणे sarvavarmaṇe
सर्ववर्मभ्याम् sarvavarmabhyām
सर्ववर्मभ्यः sarvavarmabhyaḥ
Ablativo सर्ववर्मणः sarvavarmaṇaḥ
सर्ववर्मभ्याम् sarvavarmabhyām
सर्ववर्मभ्यः sarvavarmabhyaḥ
Genitivo सर्ववर्मणः sarvavarmaṇaḥ
सर्ववर्मणोः sarvavarmaṇoḥ
सर्ववर्मणाम् sarvavarmaṇām
Locativo सर्ववर्मणि sarvavarmaṇi
सर्ववर्मणोः sarvavarmaṇoḥ
सर्ववर्मसु sarvavarmasu